Original

पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः ।संभग्न इव वातेन बहुशाखो वनस्पतिः ॥ ५७ ॥

Segmented

पतन् तु स बभौ पर्णाशायाः प्रियः सुतः संभग्न इव वातेन बहु-शाखः वनस्पतिः

Analysis

Word Lemma Parse
पतन् पत् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
पर्णाशायाः पर्णाशा pos=n,g=f,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
संभग्न सम्भञ्ज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वातेन वात pos=n,g=m,c=3,n=s
बहु बहु pos=a,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
वनस्पतिः वनस्पति pos=n,g=m,c=1,n=s