Original

हाहाकारो महांस्तत्र सैन्यानां समजायत ।स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥ ५४ ॥

Segmented

हाहाकारो महान् तत्र सैन्यानाम् समजायत स्वेन अस्त्रेण हतम् दृष्ट्वा श्रुतायुधम् अरिंदमम्

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
समजायत संजन् pos=v,p=3,n=s,l=lan
स्वेन स्व pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
श्रुतायुधम् श्रुतायुध pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s