Original

जघान चास्थितं वीरं श्रुतायुधममर्षणम् ।हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत ॥ ५३ ॥

Segmented

जघान च आस्थितम् वीरम् श्रुतायुधम् अमर्षणम् हत्वा श्रुतायुधम् वीरम् जगतीम् अन्वपद्यत

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
श्रुतायुधम् श्रुतायुध pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
हत्वा हन् pos=vi
श्रुतायुधम् श्रुतायुध pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
जगतीम् जगती pos=n,g=f,c=2,n=s
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan