Original

नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ।प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ॥ ५२ ॥

Segmented

न अकम्पयत शौरिम् सा विन्ध्यम् गिरिम् इव अनिलः प्रत्यभ्ययात् तम् विप्र-ऊढा कृत्या इव दुरधिष्ठिता

Analysis

Word Lemma Parse
pos=i
अकम्पयत कम्पय् pos=v,p=3,n=s,l=lan
शौरिम् शौरि pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
प्रत्यभ्ययात् प्रत्यभिया pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
ऊढा वह् pos=va,g=f,c=1,n=s,f=part
कृत्या कृत्या pos=n,g=f,c=1,n=s
इव इव pos=i
दुरधिष्ठिता दुरधिष्ठित pos=a,g=f,c=1,n=s