Original

तेषामायच्छतां संख्ये परस्परमजिह्मगैः ।अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥ ५ ॥

Segmented

तेषाम् आयच्छताम् संख्ये परस्परम् अजिह्मगैः अर्जुनो ध्वजिनीम् राजन्न् अभीक्ष्णम् समकम्पयत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आयच्छताम् आयम् pos=va,g=m,c=6,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभीक्ष्णम् अभीक्ष्णम् pos=i
समकम्पयत् संकम्पय् pos=v,p=3,n=s,l=lan