Original

इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् ।यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥ ४९ ॥

Segmented

इति उक्त्वा वरुणः प्रादाद् गदाम् मन्त्र-पुरस्कृताम् याम् आसाद्य दुराधर्षः सर्व-लोके श्रुतायुधः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
वरुणः वरुण pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
गदाम् गदा pos=n,g=f,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
पुरस्कृताम् पुरस्कृ pos=va,g=f,c=2,n=s,f=part
याम् यद् pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
श्रुतायुधः श्रुतायुध pos=n,g=m,c=1,n=s