Original

दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा ।अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥ ४८ ॥

Segmented

दुर्धर्षः तु एष शत्रूणाम् रणेषु भविता सदा अस्त्रस्य अस्य प्रभावाद् वै व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
रणेषु रण pos=n,g=m,c=7,n=p
भविता भू pos=v,p=3,n=s,l=lrt
सदा सदा pos=i
अस्त्रस्य अस्त्र pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
प्रभावाद् प्रभाव pos=n,g=m,c=5,n=s
वै वै pos=i
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s