Original

नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन ।सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥ ४७ ॥

Segmented

न अस्ति च अपि अमर-त्वम् वै मनुष्यस्य कथंचन सर्वेण अवश्य-मर्तव्यम् जातेन सरिताम् वरे

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
वै वै pos=i
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
कथंचन कथंचन pos=i
सर्वेण सर्व pos=n,g=m,c=3,n=s
अवश्य अवश्य pos=a,comp=y
मर्तव्यम् मृ pos=va,g=n,c=1,n=s,f=krtya
जातेन जन् pos=va,g=m,c=3,n=s,f=part
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरे वर pos=a,g=f,c=8,n=s