Original

तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् ।अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥ ४५ ॥

Segmented

तस्य माता अब्रवीत् वाक्यम् वरुणम् पुत्र-कारणात् अवध्यो ऽयम् भवेत् लोके शत्रूणाम् तनयो मम

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
अवध्यो अवध्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
तनयो तनय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s