Original

वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः ।पर्णाशा जननी यस्य शीततोया महानदी ॥ ४४ ॥

Segmented

वरुणस्य आत्मजः वीरः स तु राजा श्रुतायुधः पर्णाशा जननी यस्य शीत-तोया महा-नदी

Analysis

Word Lemma Parse
वरुणस्य वरुण pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
श्रुतायुधः श्रुतायुध pos=n,g=m,c=1,n=s
पर्णाशा पर्णाशा pos=n,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
शीत शीत pos=a,comp=y
तोया तोय pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s