Original

हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः ।अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ॥ ४३ ॥

Segmented

हत-अश्वम् रथम् उत्सृज्य स तु राजा श्रुतायुधः अभ्यद्रवद् रणे पार्थम् गदाम् उद्यम्य वीर्यवान्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
श्रुतायुधः श्रुतायुध pos=n,g=m,c=1,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s