Original

अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः ।विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥ ४२ ॥

Segmented

अश्वान् च अस्य अवधीत् तूर्णम् सारथिम् च महा-रथः विव्याध च एनम् सप्तत्या नाराचानाम् महा-बलः

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तूर्णम् तूर्णम् pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s