Original

अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः ।वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ४० ॥

Segmented

अथ अन्यत् धनुः आदाय स राजा क्रोध-मूर्छितः वासविम् नवभिः बाणैः बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
वासविम् वासवि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan