Original

विद्रुतानि च सैन्यानि शरार्तानि समन्ततः ।इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन ॥ ४ ॥

Segmented

विद्रुतानि च सैन्यानि शर-आर्तानि समन्ततः इति आसीत् तुमुलम् युद्धम् न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
विद्रुतानि विद्रु pos=va,g=n,c=1,n=p,f=part
pos=i
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
शर शर pos=n,comp=y
आर्तानि आर्त pos=a,g=n,c=1,n=p
समन्ततः समन्ततः pos=i
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s