Original

तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च ।आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥ ३९ ॥

Segmented

तस्य अर्जुनः धनुः छित्त्वा शरावापम् निकृत्य च आजघान उरसि क्रुद्धः सप्तभिः नत-पर्वभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
शरावापम् शरावाप pos=n,g=m,c=2,n=s
निकृत्य निकृत् pos=vi
pos=i
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p