Original

तमर्जुनो नवत्या तु शराणां नतपर्वणाम् ।आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ ३७ ॥

Segmented

तम् अर्जुनो नवत्या तु शराणाम् नत-पर्वन् आजघान भृशम् क्रुद्धः तोत्त्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
तु तु pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s