Original

स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् ।क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥ ३६ ॥

Segmented

स पार्थम् त्रिभिः आनर्छत् सप्तत्या च जनार्दनम् क्षुरप्रेण सु तीक्ष्णेन पार्थ-केतुम् अताडयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
पार्थ पार्थ pos=n,comp=y
केतुम् केतु pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan