Original

तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः ।अभ्यद्रवत्सुसंक्रुद्धो विधुन्वानो महद्धनुः ॥ ३५ ॥

Segmented

तम् दृष्ट्वा तु तथा आयान्तम् शूरो राजा श्रुतायुधः अभ्यद्रवत् सु संक्रुद्धः विधुन्वानो महद् धनुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तथा तथा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रुतायुधः श्रुतायुध pos=n,g=m,c=1,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
विधुन्वानो विधू pos=va,g=m,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s