Original

न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा ।धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥ ३३ ॥

Segmented

न लेभाते तु तौ द्वारम् वारितौ कृतवर्मणा धार्तराष्ट्रेषु अनीकेषु यतमानौ नर-ऋषभौ

Analysis

Word Lemma Parse
pos=i
लेभाते लभ् pos=v,p=3,n=d,l=lit
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
द्वारम् द्वार pos=n,g=n,c=2,n=s
वारितौ वारय् pos=va,g=m,c=1,n=d,f=part
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s
धार्तराष्ट्रेषु धार्तराष्ट्र pos=a,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
यतमानौ यत् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d