Original

तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः ।तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ॥ ३२ ॥

Segmented

तौ अन्ये धनुषी सज्ये कृत्वा भोजम् विजघ्नतुः तेन अन्तरेण बीभत्सुः विवेश अमित्र-वाहिनीम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्ये अन्य pos=n,g=n,c=2,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
सज्ये सज्य pos=a,g=n,c=2,n=d
कृत्वा कृ pos=vi
भोजम् भोज pos=n,g=m,c=2,n=s
विजघ्नतुः विहन् pos=v,p=3,n=d,l=lit
तेन तद् pos=n,g=n,c=3,n=s
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अमित्र अमित्र pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s