Original

अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः ।कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥ ३१ ॥

Segmented

अथ अन्यत् धनुः आदाय हार्दिक्यः क्रोध-मूर्छितः कृत्वा विधनुषौ शर-वर्षैः शरवर्षैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
कृत्वा कृ pos=vi
विधनुषौ वीर pos=n,g=m,c=2,n=d
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
शरवर्षैः अवकृ pos=v,p=3,n=s,l=lan