Original

तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः ।संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥ ३० ॥

Segmented

तौ अपि एनम् विव्यधतुः दशभिः दशभिः शरैः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विव्यधतुः व्यध् pos=v,p=3,n=d,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p