Original

अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः ।छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥ ३ ॥

Segmented

अश्वो विद्धो ध्वजः छिन्नः स आरोहः पतितो गजः छत्राणि च अपविद्धानि रथाः चक्रैः विना कृताः

Analysis

Word Lemma Parse
अश्वो अश्व pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
ध्वजः ध्वज pos=n,g=m,c=1,n=s
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
pos=i
आरोहः आरोह pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
गजः गज pos=n,g=m,c=1,n=s
छत्राणि छत्त्र pos=n,g=n,c=1,n=p
pos=i
अपविद्धानि अपव्यध् pos=va,g=n,c=1,n=p,f=part
रथाः रथ pos=n,g=m,c=1,n=p
चक्रैः चक्र pos=n,g=n,c=3,n=p
विना विना pos=i
कृताः कृ pos=va,g=m,c=1,n=p,f=part