Original

तावविध्यत्ततो भोजः सर्वपारशवैः शरैः ।त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥ २९ ॥

Segmented

तौ अविध्यत् ततो भोजः सर्व-पारशवैः शरैः त्रिभिः एव युधामन्युम् चतुर्भिः च उत्तमौजस्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
भोजः भोज pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पारशवैः पारशव pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
युधामन्युम् युधामन्यु pos=n,g=m,c=2,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
pos=i
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=2,n=s