Original

चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ ।पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥ २८ ॥

Segmented

चक्ररक्षौ तु पाञ्चाल्यौ अर्जुनस्य पदानुगौ पर्यवारयद् आयान्तौ कृतवर्मा

Analysis

Word Lemma Parse
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=2,n=d
तु तु pos=i
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=2,n=d
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
पदानुगौ पदानुग pos=a,g=m,c=2,n=d
पर्यवारयद् परिवारय् pos=v,p=3,n=s,l=lan
आयान्तौ कृतवर्मन् pos=n,g=m,c=1,n=s
कृतवर्मा रथेषु pos=n,g=m,c=3,n=p