Original

ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः ।अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ॥ २६ ॥

Segmented

ततः स कृतवर्माणम् मोहयित्वा अर्जुनः शरैः अभ्यगात् जवनैः अश्वैः काम्बोजानाम् अनीकिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
मोहयित्वा मोहय् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
काम्बोजानाम् काम्बोज pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s