Original

ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् ।कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय ॥ २५ ॥

Segmented

ततः कृष्णो ऽब्रवीत् पार्थम् कृतवर्मणि मा दयाम् कुरु-साम्बन्धिकम् कृत्वा प्रमथ्य एनम् विशातय

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कृतवर्मणि कृतवर्मन् pos=n,g=m,c=7,n=s
मा मा pos=i
दयाम् दया pos=n,g=f,c=2,n=s
कुरु कुरु pos=n,comp=y
साम्बन्धिकम् साम्बन्धिक pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रमथ्य प्रमथ् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
विशातय विशातय् pos=v,p=2,n=s,l=lot