Original

विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति ।चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥ २४ ॥

Segmented

विषक्तम् दृश्य कौन्तेयम् कृतवर्म-रथम् प्रति चिन्तयामास वार्ष्णेयो न नः काल-अत्ययः भवेत्

Analysis

Word Lemma Parse
विषक्तम् विषञ्ज् pos=va,g=m,c=2,n=s,f=part
दृश्य दृश् pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
कृतवर्म कृतवर्मन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin