Original

पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः ।तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥ २३ ॥

Segmented

पुनः च निशितैः बाणैः पार्थम् विव्याध पञ्चभिः तम् पार्थो नवभिः बाणैः आजघान स्तनान्तरे

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s