Original

तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः ।शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ॥ २१ ॥

Segmented

तस्य अर्जुनः धनुः छित्त्वा विव्याध एनम् त्रि-सप्तभिः शरैः अग्नि-शिखा-आकारैः क्रुध्-आशीविष-संनिभैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
क्रुध् क्रुध् pos=va,comp=y,f=part
आशीविष आशीविष pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p