Original

भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् ।एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥ २० ॥

Segmented

भोजः तु प्रहसन् पार्थम् वासुदेवम् च माधवम् एकैकम् पञ्चविंशत्या सायकानाम् समार्पयत्

Analysis

Word Lemma Parse
भोजः भोज pos=n,g=m,c=1,n=s
तु तु pos=i
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
माधवम् माधव pos=n,g=m,c=2,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan