Original

किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः ।तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥ २ ॥

Segmented

किरन्न् इषु-गणान् तीक्ष्णान् स्व-रश्मीन् इव भास्करः तापयामास तत् सैन्यम् देहम् व्याधि-गणः यथा

Analysis

Word Lemma Parse
किरन्न् कृ pos=va,g=m,c=1,n=s,f=part
इषु इषु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
स्व स्व pos=a,comp=y
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s
तापयामास तापय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
देहम् देह pos=n,g=n,c=2,n=s
व्याधि व्याधि pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
यथा यथा pos=i