Original

तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा ।पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥ १९ ॥

Segmented

तम् अर्जुनः शितेन आजौ राजन् विव्याध पत्रिणा पुनः च अन्यैः त्रिभिः बाणैः मोहयन्न् इव सात्वतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
मोहयन्न् मोहय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सात्वतम् सात्वत pos=n,g=m,c=2,n=s