Original

ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम ।अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥ १८ ॥

Segmented

ततो भोजो नर-व्याघ्रम् दुःसहः कुरुसत्तम अविध्यत् तूर्णम् अव्यग्रो दशभिः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भोजो भोज pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
दुःसहः दुःसह pos=a,g=m,c=1,n=s
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p