Original

सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् ।अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥ १७ ॥

Segmented

सो ऽन्तरा कृतवर्माणम् काम्बोजम् च सुदक्षिणम् अभ्ययाद् वर्जयन् द्रोणम् मैनाकम् इव पर्वतम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्तरा अन्तरा pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
pos=i
सुदक्षिणम् सुदक्षिण pos=n,g=m,c=2,n=s
अभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
वर्जयन् वर्जय् pos=va,g=m,c=1,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s