Original

वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् ।किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् ॥ १६ ॥

Segmented

वर्जय्-निशितान् बाणान् द्रोण-चाप-विनिःसृतान् किरीटमाली कौन्तेयो भोज-अनीकम् न्यपातयत्

Analysis

Word Lemma Parse
वर्जय् वर्जय् pos=va,comp=y,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
विनिःसृतान् विनिःसृ pos=va,g=m,c=2,n=p,f=part
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
भोज भोज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan