Original

अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ ।आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥ १५ ॥

Segmented

अथ तौ वध्यमानौ तु द्रोणेन रथ-सत्तमौ आवर्जयेताम् दुर्धर्षम् युग-अन्त-अग्निम् इव उत्थितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
वध्यमानौ वध् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
आवर्जयेताम् आवर्जय् pos=v,p=3,n=d,l=vidhilin
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part