Original

पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् ।विसृजन्तं शितान्बाणानवारयत तं युधि ॥ १४ ॥

Segmented

पार्थः तु प्रहसन् धीमान् आचार्यम् स शर-ओघिनम् विसृजन्तम् शितान् बाणान् अवारयत तम् युधि

Analysis

Word Lemma Parse
पार्थः पार्थ pos=n,g=m,c=1,n=s
तु तु pos=i
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघिनम् ओघिन् pos=a,g=m,c=2,n=s
विसृजन्तम् विसृज् pos=va,g=m,c=2,n=s,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
अवारयत वारय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s