Original

द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् ।वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥ १३ ॥

Segmented

द्रोणः तु पञ्चविंशत्या श्वेतवाहनम् आर्दयत् वासुदेवम् च सप्तत्या बाह्वोः उरसि च आशुगैः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
श्वेतवाहनम् श्वेतवाहन pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आशुगैः आशुग pos=n,g=m,c=3,n=p