Original

अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष ।प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् ॥ १२ ॥

Segmented

अर्जुनः शर-वर्षम् तद् ब्रह्मास्त्रेण एव मारिष प्रतिजग्राह तेजस्वी बाणैः बाणान् विशातयन्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
एव एव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
विशातयन् विशातय् pos=va,g=m,c=1,n=s,f=part