Original

तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि ।यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥ १० ॥

Segmented

तद् अद्भुतम् अपश्याम द्रोणस्य आचार्यकम् युधि यतमानो युवा न एनम् प्रत्यविध्यद् यद् अर्जुनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
आचार्यकम् आचार्यक pos=n,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
युवा युवन् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
यद् यत् pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s