Original

संजय उवाच ।संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः ।द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥ १ ॥

Segmented

संजय उवाच संनिरुद्धः तु तैः पार्थो महा-बल-पराक्रमः द्रुतम् समनुयातः च द्रोणेन रथिनाम् वरः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संनिरुद्धः संनिरुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
द्रुतम् द्रुतम् pos=i
समनुयातः समनुया pos=va,g=m,c=1,n=s,f=part
pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s