Original

ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः ।द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ॥ ९ ॥

Segmented

ततो ऽर्जुनः शर-व्रातान् द्रोणस्य आवार्य सायकैः द्रोणम् अभ्यर्दयद् बाणैः घोर-रूपैः महत्तरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
आवार्य आवारय् pos=vi
सायकैः सायक pos=n,g=m,c=3,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यर्दयद् अभ्यर्दय् pos=v,p=3,n=s,l=lan
बाणैः बाण pos=n,g=m,c=3,n=p
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
महत्तरैः महत्तर pos=a,g=m,c=3,n=p