Original

एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् ।सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥ ८ ॥

Segmented

एतावद् उक्त्वा तम् द्रोणः शर-व्रातैः अवाकिरत् स रथ-अश्व-ध्वजम् तीक्ष्णैः प्रहसन् वै स सारथिम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s