Original

एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव ।मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥ ७ ॥

Segmented

एवम् उक्तवान् तद्-आचार्यः प्रत्युवाच स्मयन्न् इव माम् अजित्वा न बीभत्सो शक्यो जेतुम् जयद्रथः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s
अजित्वा अजित्वा pos=i
pos=i
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s