Original

अश्वत्थामा यथा तात रक्षणीयस्तवानघ ।तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥ ५ ॥

Segmented

अश्वत्थामा यथा तात रक्ष्यः ते अनघ तथा अहम् अपि ते रक्ष्यः सदा एव द्विजसत्तम

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
तात तात pos=n,g=m,c=8,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=4,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
एव एव pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s