Original

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥ ४२ ॥

Segmented

ततः प्रववृते युद्धम् तुमुलम् लोम-हर्षणम् अन्योन्यम् वै प्रार्थयताम् योधानाम् अर्जुनस्य च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
वै वै pos=i
प्रार्थयताम् प्रार्थय् pos=va,g=m,c=6,n=p,f=part
योधानाम् योध pos=n,g=m,c=6,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i