Original

पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् ।त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् ॥ ४० ॥

Segmented

पुत्र-शोक-अभिसंतप्तम् क्रुद्धम् मृत्युम् इव अन्तकम् त्यजन्तम् तुमुले प्राणान् संनद्धम् चित्र-योधिनम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
त्यजन्तम् त्यज् pos=va,g=m,c=2,n=s,f=part
तुमुले तुमुल pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
संनद्धम् संनह् pos=va,g=m,c=2,n=s,f=part
चित्र चित्र pos=a,comp=y
योधिनम् योधिन् pos=a,g=m,c=2,n=s