Original

भवान्पितृसमो मह्यं धर्मराजसमोऽपि च ।तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥ ४ ॥

Segmented

भवान् पितृ-समः मह्यम् धर्मराज-समः ऽपि च तथा कृष्ण-समः च एव सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
धर्मराज धर्मराज pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
तथा तथा pos=i
कृष्ण कृष्ण pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s