Original

तेषां दशसहस्राणि रथानामनुयायिनाम् ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ३७ ॥

Segmented

तेषाम् दश-सहस्राणि रथानाम् अनुयायिनाम् अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दश दशन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
अनुयायिनाम् अनुयायिन् pos=a,g=m,c=6,n=p
अभीषाहाः अभीषाह pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p